A 150-33 Kulacūḍāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/33
Title: Kulacūḍāmaṇi
Dimensions: 30 x 11.5 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4826
Remarks:


Reel No. A 150-33 Inventory No. 36397

Title Kulacūḍāmaṇi

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 30.0 x 11.5 cm

Folios 14

Lines per Folio 9–10

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4826

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paradevatāyai ||

śrībhairava uvāca ||

asaṃkhyā tripurā devī asaṃkhyātā ca kālikā |

vāgīśvarī tathā saṃkhyā ⟨tathā saṃkhyā⟩ tathā tatvakulā(2)kulā ||

mātaginī (!) tathā purṇā vimalā caṃḍanāyikā |

tripuraikajaṭā durgā yā canyā (!) kulasuṃdarī ||

vaisṇavaṃ gāṇapatyaṃ ca mahāsauramataṃ tathā |

śaivaṃ śaṃ(3)karajātaṃ ca yat kiñcid bhūtasaṃbhavaṃ ||

catuḥṣaṣṭiś ca taṃtrāṇi mātṛṇām (!) uttamāni ca |

mahāmāyāsaṃvaraṃ ca yoginījālasaṃvaraṃ |

tatvasaṃvarakan nāma bhairavā(4)ṣṭakam eva ca |

bahurūpāṣṭakaṃ jā⟪ja⟫laṃ paramāṣṭakam eva ca || (fol. 1v1–4)

End

yathā yoṣit śarīreṇa vicarāni punaḥ punaḥ |

tatheyaṃ (!) graṃtham āsadya tiṣṭhāmi paramā kalā |

mahācīnaṃ kramaṃ vāpi mahānīlaṃ sadāśiva (!) |

śaṃke taṃ vā(6)pi conmattaṃ yat kiṃcit vīrasādhanaṃ |

kulācāraṃ vinā deva naiva siddhiḥ pravarttakaṃ (!) ||

kulācāre kularkṣe ca ⟨kularkṣe ca⟩ kulalagne kulakṣaṇe |

(yoneṃ līnāṃ sa(7)dāyū)

ślokasaṃkhyā patra 14 || 450- (fol. 14v5–7)

Colophon

Microfilm Details

Reel No. A 150/33

Date of Filming 10-10-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 09-12-2005

Bibliography