A 150-33 Kulacūḍāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/33
Title: Kulacūḍāmaṇi
Dimensions: 30 x 11.5 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4826
Remarks:
Reel No. A 150-33 Inventory No. 36397
Title Kulacūḍāmaṇi
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 30.0 x 11.5 cm
Folios 14
Lines per Folio 9–10
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/4826
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ paradevatāyai ||
śrībhairava uvāca ||
asaṃkhyā tripurā devī asaṃkhyātā ca kālikā |
vāgīśvarī tathā saṃkhyā ⟨tathā saṃkhyā⟩ tathā tatvakulā(2)kulā ||
mātaginī (!) tathā purṇā vimalā caṃḍanāyikā |
tripuraikajaṭā durgā yā canyā (!) kulasuṃdarī ||
vaisṇavaṃ gāṇapatyaṃ ca mahāsauramataṃ tathā |
śaivaṃ śaṃ(3)karajātaṃ ca yat kiñcid bhūtasaṃbhavaṃ ||
catuḥṣaṣṭiś ca taṃtrāṇi mātṛṇām (!) uttamāni ca |
mahāmāyāsaṃvaraṃ ca yoginījālasaṃvaraṃ |
tatvasaṃvarakan nāma bhairavā(4)ṣṭakam eva ca |
bahurūpāṣṭakaṃ jā⟪ja⟫laṃ paramāṣṭakam eva ca || (fol. 1v1–4)
End
yathā yoṣit śarīreṇa vicarāni punaḥ punaḥ |
tatheyaṃ (!) graṃtham āsadya tiṣṭhāmi paramā kalā |
mahācīnaṃ kramaṃ vāpi mahānīlaṃ sadāśiva (!) |
śaṃke taṃ vā(6)pi conmattaṃ yat kiṃcit vīrasādhanaṃ |
kulācāraṃ vinā deva naiva siddhiḥ pravarttakaṃ (!) ||
kulācāre kularkṣe ca ⟨kularkṣe ca⟩ kulalagne kulakṣaṇe |
(yoneṃ līnāṃ sa(7)dāyū)
ślokasaṃkhyā patra 14 || 450- (fol. 14v5–7)
Colophon
Microfilm Details
Reel No. A 150/33
Date of Filming 10-10-1971
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/SG
Date 09-12-2005
Bibliography